Jupiter and Mercury Mantras for Success

As per Hindu as well as Western Astrology, the Planets Jupiter or Brihaspati or Guru in Hindi and Mercury or Budh in Hindi are the two planets that are very important for the acquisition of wisdom, education, knowledge, and intelligence and becoming successful in life.

There are many astrological remedies for increasing the Bal or strength of these two planets, including performing certain Totke and Upay, wearing a gemstone, like yellow sapphire for Jupiter and emerald for Mercury or chanting specific Mantras and Stotras or keeping Yantras and Charms on your body or in the house.

The Mool Mantras of Brihaspati and Budh Graha given in this post can be most beneficial in attracting the positive vibrations of these two planets and gaining knowledge, wisdom, intelligence, higher education, money, wealth, property, material luxuries and become a well-known and powerful person.


Vidhi of chanting these Mantras
1] The Vidhi of chanting these Mantras can be kept simple and uncomplicated and the practitioner can chant the two Mantras given below for 5-5 minutes one after the other daily in the morning.

Mantra of Budh or Mercury
मंत्र
ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः ||
Mantra
Om Braam Breem Braum Sah Buddhaya Namah ||

Mantra of Guru or Jupiter
मंत्र
ॐ ग्रां ग्रीं ग्रौं स: गुरवे नमः ||
Mantra
Om Gram Greem Graum Sah Guruve Namah ||

2] Puja-Vidhi is not necessary and if desired the chanting of the Brihaspati Mantra can be started from Thursday and the Budh Mantra from Wednesday, which are the weekly days of these two planets.

3] These Mantras can be chanted by anyone, including students, employed persons, housewives, business-persons gaining knowledge and intelligence, and making their lives better.

4] The Mantras can be chanted daily and if desired, the practitioner can take a Sankalp or Pledge for chanting the Mantras for a fixed number of days, like 40 days or more.

Notes – The Hindi language video of these Knowledge and Intelligence Increasing Mantra Chants can be seen on our YouTube Channel – Gyan Aur Buddhi Paakar Yash Paane Ke Mantra

You can see more astrological remedies in the sections on Astrology Mantras and Prayers, Astrological Yantras and Charms and Hindu Jyotish Shastra Remedies

Comments

  1. (1)देवगुरु वृहस्पति की स्तुति इस प्रकार है -
    देवमन्त्री विशालाक्षो सदा लोकहिते रतः ।
    अनेकशिष्यसम्पूर्णः पीडां दहतु मे गुरुः ॥
    (2)वृहस्पति का ध्यान मन्त्र इस प्रकार है -
    तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रज्येष्ठैः स्तुतपादपद्मम् ।
    मेधानिधिं हस्तिगतं द्विबाहुं गुरुं स्मरे मानसपङ्कजेऽहम् ॥
    (3) Hymn in praise of Brihaspathi.---
    देवानां च ऋषीणां च गुरुं कनकसन्निभम् ।
    बुद्धिपूर्णं त्रिलोकेशं तं गुरुं प्रणमाम्यहम् ॥ 
    I bow down to Guru (planet Jupitar) who is the preceptor of gods and sages,
    who is radiant like gold, who has complete wisdom and  is the Lord of
    the three worlds.
    Krishna says in Gita (10-24) that He is Brihaspati amongst प्रीस्ट्स
    .(४)वृहस्पति कवचं ----
    -श्रीगणेशाय नमः ।
    अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः,
    अनुष्टुप् छन्दः, गुरुर्देवता, गं बीजं, श्रीशक्तिः,
    क्लीं कीलकं, गुरुप्रीत्यर्थं जपे विनियोगः ।
    अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।
    अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ १॥
    बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
    कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ २॥
    जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।
    मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥ ३॥
    भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।
    स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ४॥
    नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
    कटिं पातु जगद्वन्द्य ऊरू मे पातु वाक्पतिः ॥ ५॥
    जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा ।
    अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ ६॥
    इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
    सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ७॥
    ॥ इति श्रीब्रह्मयामलोक्तं बृहस्पतिकवचं सम्पूर्णम् ॥
    (5)बृहस्पतिस्तोत्रम्
    ॐ चराचरगुरुं नौमि गुरुं सर्वोपकारकम् ।
    यस्य सङ्कीर्तनादेव क्षणादिष्टं प्रजायते ॥ १॥
    वृहस्पतिः सुराचार्यो नीतिज्ञो नीतिकारकः ।
    गुरुर्जीवोऽथ वागीशो वेदवेत्ता विदांवरः ॥ २॥
    सौम्यमूर्तिः सुधादृष्टिः पीतवासाः पितामहः ।
    अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ॥ ३॥
    सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ।
    सत्यधामाऽक्षमाली च ग्रहपीडानिवारकः ॥ ४॥

     ,

    ReplyDelete
    Replies
    1. StayaNidhiji Namaskar. Can you please share above Guru and Budh mantras and stotras through email.

      regards
      Prash

      Delete
    2. आप satyanidhi1939 @gmai। com पर संपर्क करें ,आप को ईमेल से भेज दूंगा।

      Delete
  2. बुधपञ्चविंशतिनामस्तोत्रम् (25 names)---
    श्रीगणेशाय नमः । विनियोगः ---
    अस्य श्रीबुधपञ्चविंशतिनामस्तोत्रस्य प्रजापतिरृषिः,
    त्रिष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ॥

    बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।
    प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥ १॥
    ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः ।
    विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ॥ २॥
    चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः ।
    ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३॥
    लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।
    पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥ ४॥
    स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।
    तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५॥

    ॥ इति श्रीपद्मपुराणे बुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥

    ReplyDelete

Post a Comment

Feel free to speak your mind and share your thoughts and knowledge. Answer the Queries of others. Please do not expect answers for obvious or personal questions. Information/HTML given in comments; especially on Vashikaran, Mohini, Yakshinis, Akarshan, Occult, Witchcraft, Hex and Voodoo Spells, Black Magic Mantra, Tantra, Jadu- Tona, Totka and Upay is not endorsed by this site See New Comment Policy

Most Popular Posts